B 142-11 Kālīkulakrama

Manuscript culture infobox

Filmed in: B 142/11
Title: Kālīkulakrama
Dimensions: 21 x 7 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/117
Remarks:


Reel No. B 142/11

Inventory No. 29459

Title Kālῑkulakrama

Remarks

Author

Subject Śākta Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 7.0 cm

Binding Hole(s)

Folios 34

Lines per Page 6

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying NS 744 (veda-sindhv-adri-yāte)

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/117

Manuscript Features

Fol 23v–24r is microfilmed twice.

Excerpts

«Beginning»


❖ oṁ namaḥ śrīparāyai ||

bahusiddhisamākīrṇṇe śmaśāne karavīrake |

tatra vīragaṇāḥ sarvve mahāhallolahūṃkṛte ||

nivarttitamahācakre yoge tridaśaḍāmare |

mahāvṛndamahāsphāre, gaṇaḍākini(!)yācite |

brāhmyādyā mātarā(!)ś cāṣṭau kṣetreśo bhairavādayaḥ |

gaṇeśā vaṭukā(!) siddhā mātṛcakre tu melake ||

śrīnāthādigaṇāḥ sarvve vīranāthāvatārite |

siddhināthāṃ(!) prakāśena saṃtoṣita(!) kuleśvaraḥ || (fol. 1v1–4)


«End»


tripurā sundarī cārū(!) ugracaṇḍā prakāśinī ||

vibhinnā bahudhā jātā, nānābhedasamāśritā ||

ekā sā bahurūpā ca, jānīyāt divyacakṣuṣā ||

sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ |

anuṣṭhānarataṃ sarvvaṃ siddhibhāgī bhaved dhruvaṃ || ❁ || (fol. 34r3–4)


«Colophon»

iti śrībhairava(śrotasi) śirac(!)chede mahākaravīrayāge parātaṃtre kālīkulakramaḥ samāptaḥ || ❁ ||

śubhaṃ || ❁ || ❁ || śrīmaṃgalāyai namaḥ ||

❖ nepālābde vedasindhvadriyāte

(saptamyāṃ vai) phālguṇe māsi kṛṣṇe|

sveṣṭaprītyai śrīparātantram āryyaṃ

saṃpūrṇṇaṃ tat lekhitaṃ (!) svātmahetoḥ || ❁ || ❁ || (fol. 34r4–6)

Microfilm Details

Reel No. B 142/11

Date of Filming 21-10-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-09-2012

Bibliography