B 142-11 Kālīkulakrama
Manuscript culture infobox
Filmed in: B 142/11
Title: Kālīkulakrama
Dimensions: 21 x 7 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/117
Remarks:
Reel No. B 142/11
Inventory No. 29459
Title Kālῑkulakrama
Remarks
Author
Subject Śākta Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.0 x 7.0 cm
Binding Hole(s)
Folios 34
Lines per Page 6
Foliation figures on the verso; in the middle right-hand margin
Scribe
Date of Copying NS 744 (veda-sindhv-adri-yāte)
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/117
Manuscript Features
Fol 23v–24r is microfilmed twice.
Excerpts
«Beginning»
❖ oṁ namaḥ śrīparāyai ||
bahusiddhisamākīrṇṇe śmaśāne karavīrake |
tatra vīragaṇāḥ sarvve mahāhallolahūṃkṛte ||
nivarttitamahācakre yoge tridaśaḍāmare |
mahāvṛndamahāsphāre, gaṇaḍākini(!)yācite |
brāhmyādyā mātarā(!)ś cāṣṭau kṣetreśo bhairavādayaḥ |
gaṇeśā vaṭukā(!) siddhā mātṛcakre tu melake ||
śrīnāthādigaṇāḥ sarvve vīranāthāvatārite |
siddhināthāṃ(!) prakāśena saṃtoṣita(!) kuleśvaraḥ || (fol. 1v1–4)
«End»
tripurā sundarī cārū(!) ugracaṇḍā prakāśinī ||
vibhinnā bahudhā jātā, nānābhedasamāśritā ||
ekā sā bahurūpā ca, jānīyāt divyacakṣuṣā ||
sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ |
anuṣṭhānarataṃ sarvvaṃ siddhibhāgī bhaved dhruvaṃ || ❁ || (fol. 34r3–4)
«Colophon»
iti śrībhairava(śrotasi) śirac(!)chede mahākaravīrayāge parātaṃtre kālīkulakramaḥ samāptaḥ || ❁ ||
śubhaṃ || ❁ || ❁ || śrīmaṃgalāyai namaḥ ||
❖ nepālābde vedasindhvadriyāte
(saptamyāṃ vai) phālguṇe māsi kṛṣṇe|
sveṣṭaprītyai śrīparātantram āryyaṃ
saṃpūrṇṇaṃ tat lekhitaṃ (!) svātmahetoḥ || ❁ || ❁ || (fol. 34r4–6)
Microfilm Details
Reel No. B 142/11
Date of Filming 21-10-1971
Exposures 38
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 10-09-2012
Bibliography